पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[134 ]

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥

 I the sapidity in waters, O son of Kunti, I the radiance in moon and sun ; the Word of Power in all the Vedas, sound in ether, and virility in men ;      (8)

 रसः the taste; अहं I ; अप्सु in waters; कौंतेय o Kannteya ; प्रभा the radiance; अस्मि am (I); शशिसूर्ययोः = शशिनः च सूर्यस्य च of the moon, and, of the sun . and ; प्रणवः the pranava ; सर्ववेदेषु = सर्वेषु वेदेषु (in ) all, in the Vedas ; शब्दः sound ; खे in ether ; पौरुषं virility ; नृषु in men.

पुण्यो गंधः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवन सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥

 The pure fragrance of earth and the brilliance in fire am I: the life in all beings am I, and the austerity in ascetics.            (9)

 पुण्यः pure ; गंधः smell; पृथिव्याम् in earth ; च and ; तेजः light; च and; अस्मि am (I); विभावसौ in fire ; जीवनम् life; सर्वभूतेषु = सर्वेषु भूतेषु (in) all, in beings; तपः austerity; च and; अस्मि am (I); तपस्विषु in ascetics.

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥

 Know Me, O Partha, as the eternal seed of all beings . I am the Reason of the Reason-endoved, the splendour of splendid things am I.       (10)