पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ I35 ]

 बीजं seed; मां me ; सर्वभूतानाम् = सर्वेषाम् भूतानाम् (of) all, of being ; विद्धि know ; पार्थ 0 Partha ; सनातनम् eternal ; बुद्धिः reason ; बुद्धिमताम् of the reasonable ; अस्मि am (I); तेजः splendlour ; तेजस्विनाम् of the splendid; अहं I.

बल बलवतामस्मि कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥

 And I the strength of the strong, devoid of desire and passion. In beings, I am desire not contrary to duty, O Lord of the Bharatas.        ( 11 )

 बलं strength ; बलवतम् of the strong ; अस्मि am (I) ; कामराग विवर्जितम् = कामेन च रागेण च विवर्जितम् by desire, and, by passion, and, abandoned ; धर्माविरुद्धः = धर्मेण अविरुद्धः with (to) duty, not opposed ; भूतेषु in beings ; कामः desire; अस्मि am (I) ; भरतर्षभ 0 Lord of the Bharatas.

ये चैव सात्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१२॥

 The natures that are harmonious, active, slothful , these know as from Me ; not I in them, but they in Me             (12)

 ये which; च and ; एव even ; सात्विका pure; भावाः natures ; राजसाः active ; तमसाः inert ; च and; ये which ; मत्तः from me ; एव even ; इतेि thus ; तान् these ; विद्धि know ; न not; तु indeed; अहं ; तेषु in them ; ते they : मयि in me . त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।