पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 133 ]

 अपरा lower ; इयं this ; इतः from (than ) this ; तु indeed ; अन्यां other ; प्रकृतिम् nature ; विद्धि know ; मे my ; पराम् higher जीवभूताम् life-element : महाबाहो 0 great-armed ; यया by which ; इदं' this ; धार्यते is supported ; जगत् world.

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥

 Know this to be the womb of all beings. I am the source of the forthgoing of the whole universe and likewise the place of its dissolving.        (6)

 एतद्योनीनि = एष योनिः येषां तानि this, womb, whose, they ; भूतानि beings ; सर्वाणि all ; इति thus ; उपधारय understand ; अहं I ; कृत्स्नस्य (of ) whole; जगतः of world ; प्रभवः ( source of ) becoming ; प्रलयः ( place of ) dissolution; तथा also.

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

 There is naught whatsoever higher than I, O Dhananjaya. All this is threaded on Me, as rows of pearls on a string.             (7)

 मत्तः than I ; परतरं higher ; न not : अन्यत् other ; किञ्चित् any one ; अस्ति is ; धनंजय 0 Dhananjaya ; मयि in me; सर्व all ; इदम् this ; भrतं (is ) threaded ; सूत्रे in a string ; मणिगणाः = मणीनाम् गणः of pearls, rows ; इव like.

रसोऽहमप्सु कौतेय प्रभाऽस्मि शशिसूर्ययोः ।