पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 130 ]

जन्मभिः संसिद्धः by many, (by ) births,perfected ; ततः thence; याति goes ; पराम् to the highest ; गतिम् path

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवाऽर्जुन॥४६॥

 The Yogi is greater than the ascetics; he is thought to be greater than even the wise; the Yogi is greater than the men of action; therefore become thou a Yogग, O Arjuna. (46)

 तपस्विभ्यः than the ascetics ; अधिकः higher ; योगी the yogi ; ज्ञानिभ्यः than the wise ; अपि also ; मतः thought ; अधिकः greater ; कर्मिभ्यः than the actors ; अधिकः greater ; योगी the yogi ; तस्मात् therefore ; योगी a yogi ; भव be ; अर्जुन 0 Arjuna.

योगिनामपि सर्वेषां मद्गतेनांतरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥४७॥

 And among all Yogis, he who, full of faith, with the inner SELF abiding in Me, adoreth Me, he is considered by Me to be the most completely harmonised.     (47)

 योगिनाम् of yogis ; सर्वेषां of all; मद्गतेन = मां गतेन in me, gone; अंतरात्मना with inner self ; श्रद्धावान् faith-filled ; भजते worships; यः who ; मां me ; सः he; मे by me; युक्ततमः most harmonised; मतः is thought.

इति श्रीमद्भगवद्भीता अध्यात्मयोगो नाम षष्ठोऽध्यायः ।

Thus in the glorious BHAGAVAD-GITA..the sixth discourse, entitled

THE YOGA OF SELF-SUBDUAL