पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 131 ]

SEVENTH DISCOURSE.

श्रीभगवानुवाच ।

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥

The Blessed Lord said :

 With the mind clinging to Me, O Partha, performing yoga, refuged in Me, how thou shalt without doubt know Me to the uttermost, that hear thou.     ( 1 )

 मयि in me ; आसक्तमनाः = आसक्तं मनः यस्य स attached, mind, whose, he : पार्थ 0 Partha ; योगं yoga ; युंजन् practising ; मदाश्रयः = अहं आश्रयः यस्य सः I, refuge, whose, he ; असंशयं doubtless ; सम whole; मा me ; यथा as ; ज्ञास्यसि (thou ) shall know ; तत् that ; शृणु listen.

ज्ञान तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥

 I will declare to thee this knowledge and wisdom in its completeness, which, having known, there is nothing more here needeth to be known.      (2)

 ज्ञानं knowledge ; ते of ( to ) thee ; अहं I; सविज्ञानम् = = विज्ञानेन सह with knowledge, together ; इदं this ; वक्ष्यामि will declare ; अशेषतः without remainder ; यत् which ; ज्ञात्वा having known ; न not; इह here ; भूयः more ; अन्यत् other ; ज्ञातव्यम् ( what ought to be known ; अवशिष्यते remains.