पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[129]

to his former body, and with these he again laboureth for perfection, O joy of the Kurus.                   (43)

 तत्र there ; तं that; बुद्धिसंयोगं = बुद्धैः संयोगं of Buddhi, the conjunction; लभते obtains ; पौर्वदेहिकम् belonging to the previous body; यनते strive; च and ; ततः hence; भूयः again ; संसिद्धौ in perfection ; कुरुनंदन = कुरूणाम् नन्दन of the Kurus, o rejoicer.

पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः ।
जिज्ञासुरपी योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

 By that former practice he is irresistibly swept away. Only wishing to know yoga, even the seeker after yoga goeth beyond the Brahmic word.       (44)

 पूर्वाभ्यासेन = पूर्वेण अभ्यासेन by former, ( by ) practice; तेन ( by ) that ; एव even ; ह्रियते is swept away ; हि ।ndeed ; अवशः helpless ; अपि also ; सः he ; जिज्ञासुः wishing to know ; अपि also; योगस्य of yog '; शब्दब्रह्म sound-Brahman ; अति वर्तते goes beyond.

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥

 But the Yogi, labouring with assiduity, purified from sin, fully perfected through manifold births, he reacheth. the supreme goal.         (45 )

 प्रयत्नात् from ( with ) perseverance ; यतमानः "striving ; तु indeed ; योगी the yogi; संशुद्धकिल्बिषः = संशुद्धं किल्बिषं यस्य सः completely purified, sin, whose, he; अनेकजन्मसंसिद्धः = अनेकै