पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 128 ]

प्राप्य पुण्यकृताँलोकानुषित्वा शाश्वतीः समाः ।
शुचीना श्रीमता गेहे योगभ्रष्टोऽभिजायते ॥ ४१॥

 Having attained to the worlds of the pure-doing, and having dwelt there for immemorial years, he who fell from yoga is reborn in a pure and blessed house. ( 41 )

 प्राप्य having obtained ; पुण्यकृताम् of the right-doers ; लोकान् worlds ; उषित्वा having dwelt; शाश्वतीः everlasting; समाः years ; शुचीनां of the pure; श्रीमतां of the prosperous ; गेहे in the house ; योगभ्रष्टः = योग भ्रष्टः from yogi, fallen; अभिजायते is born.

अथवा योगनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोक जन्म यदीदृशम् ॥४२॥

 Or he may even be born into a family of wise Yogis; but such a birth as that is most difficult to obtain in this world.             (42)

 अथवा or ; योगिनाम् of yogis ; एव even ; कुले in the family भवति becomes ; धीमतम् of wise ; एतत् this ; हि indeed ; दुर्लभतरं very difficult to obtain ; लोके in the world ; जन्म birth ; यत् which ; ईदृशं like this.

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनंदन ॥ ४३ ॥

 There he recovereth the characteristics belonging