पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ I24 ]

 He who, through the likeness of the SELF, O Arjuna, seeth equality in everything, whether pleasant or painful, he is considered a perfect Yogi.      (32)

 आत्मौपम्येन = आत्मनः औपम्येन of the self, by the likeness; सर्वत्र everywhere ; समं equality ; पश्यति sees; यः who ; अर्जुन 0 Arjuna ; सुखं pleasure ; वा or; यदि if ; वा or ; दुःखं sorrow ; सः he ; योगी yogi; परमः highest ; मतः is thought.

अर्जुन उवाच ।

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चंचलत्वात्स्थितिं स्थिराम् ॥३३॥

Arjuna said :

 This yoga which Thou hast declared to be by equanimity, O Madhusudana, I see not a stable founda• tion for it, owing to restlessness;         (33)

 यः which ; अयं this ; योगः yoga ; स्वया by thee; प्रोक्तः declared ; साम्येन by equality ; मधुसूदन 0 slayer of Madhu ; एतस्य of this ; अहं I ; न not; पश्यामि see ; चंचलत्वात् from restlessness ; स्थिति stability ; स्थिराम् firm.

चंचलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याऽहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥३४

 For the mind is verily restless, O Krishna ; it is impetuous, strong and difficult to bend ; I deem it as hard to curb as the wind.           (34)