पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 123 ]

युक्तः आत्मा यस्य सः by yoga, balanced, self, whose, he; सर्वत्र every where ; समदर्शनः equal-seeing.

यो मा पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥

 He who seeth Me everywhere, and seeth everything in Me, of him will I never lose hold, and he shall never lose hold of Me.

 यः who; मांme ; पश्यति sees; सर्वत्र everywhere; सर्व all ; च and ; मयि in me; पश्यति sees ; तस्य of him ; अहं I; न not; प्रणश्यामि perish (get lost ); सः he; च and ; मे of { to ) me ; न not; प्रणश्यति perishes (gets lost ).

सर्वभूतरस्थितं यो मा भजत्येकत्वमास्थितः ।
सर्वथा वर्त्तमानोऽपि स योगी मयि वर्तते ॥३१॥

 He who, established in unity, worshippeth Me abiding in all beings, that Yogi liveth in Me, whatever his mode of living.           (31 )

 सर्वभूतस्थितं = सर्वेषु भूतेषु स्थितं in all, ( in) beings, sitting; यः who ; मां me ; भजति worships ; एकत्वम् to (in ) unity ; आस्थितः established ; सर्वथा every way ; वर्तमानः existing ; अपि also ; सः that; योगी Yogi; मयि in me; वर्तते is.

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥