पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 122 ]

the nature of the ETERNAL.            (27)

 प्रशांतमनसं = प्रशांतं मनः यस्य तं peaceful, mind, whose him ; हि indeed ; एनं this ; योगिनम् yogi ; सुखं pleasure ; उत्तमम् highest ; उपैति comes ; शांतरजसम् = शांतं रजः यस्य तं ; subsided, passion-nature, whose, to him ; ब्रह्मभूतम् = Brahman-become; अकल्मष (to) sinless

युंजन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यंतं सुखमश्नुते ॥ २८ ॥

 The Yogi who thus, ever harmonising the self. hath put away sin, he easily enjoyeth the infinite bliss of contact with the ETERNAL         (28)

 युंजन् practising yoga ; एवं thus ; सदा always; आत्मनं the self ; योगी yogi ; विगतकल्मषः = विगतः कल्मषः यस्य सः gone, sim, whose, he; सुखेन with ease ; ब्रह्मसंस्पर्शं = ब्रह्मणा संस्पर्शः यस्य तत् with Brahman, touch, whose, that ; अत्यंतं ultimate ; सुखं pleasure ; अश्नुते enjoys.

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदृर्शनः ॥ २९ ॥

 The self, harmonised by yoga, seeth the SELF abiding in all beings, all beings in the SELF ; every- where he seeth the same.          (29)

 सर्वभूतस्थम् = सर्वेषु भूतेषु तिष्ठति ते in al, (in ) beings, abides, him; आत्मानं the self; सर्वभूतानि = सर्वाणि भूतानि all, creatures; च and ; आत्मनि in the self; ईक्षते sees ; योगयुक्तात्मा = योगेन