पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 125 ]

 चंचलं restless ; हि indeed ; मनः the mind ; कृष्ण 0 Krishna ; प्रमाथि impetuous ; बलवत् strong ; दृढम् hard ; तस्य of it ; अहं I; निग्रहं gripping; मन्ये think; वायोः of the wind ;. इव as ; सुदुष्करम् hard to be done.

श्रीभगवानुवाच ।

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौंतेय वैराग्येण च गृह्यते ॥ ३५ ॥

The Blessed Lord said :

 Without doubt, O mighty-armed, the mind is hard to curb and restless , but it may be curbed by constant practice and by dispassion.         (35 )

 असंशयं doubtless ; महाबाहो 0 great-armed ; मनः the mind ; दुर्निग्रहं hard to grip; चलम् moving ; अभ्यासेन by practice; तु indeed ; कौंतेय 0 Kannteya; वैराग्येण by dispassion ; च and ; गृह्यते is held

असंयतात्मना योगो दुष्प्राप इति मे मतिः।
वश्यात्मना तु यतता शक्याऽवाप्तुमुपायतः ॥ ३६ ॥

 Yoga is hard to attain, me thinks, by a self that is uncontrolled : but by the SELF-controlled it is attainable by properly directed energy.       ( 36)

 असंयतात्मना = असंयतः आत्मा यस्य तेन uncontrolled, self, whose, by him ; योगः yogi ; दुष्प्रापः hard-gained ; इति thus : मे my ; मतिः opinion ; वश्यात्मना = वश्यः आत्मा यस्य तेन controlled, self, whose,