पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 119 ]

practice of yoga ; that in which he, seeing the SELF by the SELF, in the SELF is satisfied                   (2O )

 यत्र where ; उपरमते comes to rest ; चित्तं the mind ; निरुद्धं curbed ; योगसेवया = योगस्य सेवया of yoga, by the service; यत्र where ; च and ; एव even ; आत्मन by the self; आत्मानं the self; पश्यन् seeing ; आत्मनि in the self ; तुष्यति is content.

सुखमात्यंतिकं यत्तद्बुद्धिग्राह्यमतींद्रियम् ।
वेति यत्र न चैवाऽयं स्थितश्चलति तत्त्वतः ॥२१॥

 That in which he findeth the supreme delight which the Reason can grasp beyond the senses, wherein estab lised, he moveth not from the Reality;     ( 21 )

 सुखं pleasure; आत्यंतिकं most final; यत् which ; तत् that; बुद्धिग्राह्यम् = बुद्ध्या ग्राह्यं by the reason, graspable ; अतीन्द्रियम्= इन्द्रियाणि अति the senses, more than (beyond ) ; वेत्ति knows; यत्र where ; न not ; च and ; एव even ; अयं this; स्थितः fixed; चलति moves ; तत्त्वतः from the Reality.

यं लब्ध्वा चाऽपरं लाभं मन्यते नाऽधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥२२॥

 Which, having obtained, he thinketh there is no greater gain beyond it; herein established, he is not shaken even by heavy sorrow       (22 )

 य which ; लब्ध्वा having obtained ; च and ; अपरं another ; लाभ gain ; मन्यते thinks ; न not ; अधिकं greater ; ततः than that ; यस्मिन् in which ; स्थितः established ; न not; दु:खेन by sorrow ;