पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 12O ]

गुरुणा (by ) heavy ; अपि even ; विचाल्यते is moved.

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥२३॥

 That should be known by the name of yoga, this disconnection from the union with pain. This yoga must be clung to with a firm conviction and with understanding mind .( 23 )

 तं that; विद्यात् let (him ) know ; दुःखसंयोगवियोगं = दुःखैः संयोगेन वियोगं with pains, with (front ) conjunction, (the ) dis- junction ; योगसंज्ञितम् yoga-named ; निश्चयेन surely ; योक्तव्यः should be practised ; योगः yoga ; अनिर्विण्णचेतस = न निर्विण्णं चेतः यस्य तेन not despondent, mind, whose, by him;

संकल्पप्रभवान्कामास्त्यक्त्वा सर्वानशेषतः ।
मनसैवेंद्रियग्रामं विनियम्य समंततः ॥ २४ ॥

 Abandoning without reserve all desires born of the imagination, by the mind curbing in the aggregate of the senses on every side,          (24)

 संकल्पप्रभवान् imagination-produced ; कामान् desires ; त्यक्त्वा having abandoned ; सर्वान् all; अशेषतः without remainder ; मनसा by the mind; एव even ; इंद्रियग्रामं = इंद्रियाणाम् ग्रामं of the Senses, collection ; विनियम्य having curbed ; समंततः on every side.

शनैःशनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।