पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 118 ]

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥१८॥

 When his subdued thought is fixed on the SELF, free from longing after all desirable things, then it is said : "he is harmonised.”         (18)

 यदा when ; विनियतं subdued ; चित्तं mind ; आत्मनि in the self; एव only ; अवतिष्ठते sits down; निस्पृहः not-desiring; सर्वका मेभ्यः = सर्वेभ्यः कामेभ्यः (for ) all, for ( objects of) desires ; युक्तः balanced; इति thus ; उच्यते is said ; तदा then .

यथा दीपो निवातस्थो नेंगते सोपमा स्मृता ।
योगिनो यतचितस्य युंजतो योगमात्मनः ॥१९॥

 As a lamp in a windless place flickereth not, to such is likened the Yogi of subdued thought, absorbed in the yoga of the SELF.         (19)

 यथा as; दीपः a lamp; निवातस्थः in (a) windless (-place)- standing ; न not; इंगते flickers ; सा that ; उपमा simile ; स्मृता is remembered; योगिनः of the Yogi ; यतचित्तस्य = यतं चित्तं यस्य तस्य controlled, mind, whose, of him ; युंजतः (of the ) practising ; योगम् the yoga ; आत्मनः of the self.

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ॥२०॥

 That in which the mind finds rest, quieted by the