पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 117 ]

यस्याः तां in me, foundation, of which. to that ; अधिगच्छति attain.

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्तशीलस्य जाग्रतो नैव चार्जुन ॥ १६॥

 Verily yoga is not for him who eateth too much, nor who abstainneth to excess, nor who is too much addicted to sleep, nor even to wakefulness O Arjuna .   ( 16)

 न not ; अत्यश्नतः of the much-eating; तु indeed ; योगः yoga ; अस्ति is; न not; च and; एकान्तं solely ( entirely) ; अनश्नतः of the uneating; न not ; च and ; अतिस्वप्नशीलस्य = अति स्वप्तुं शीलं यस्य तस्य too much, to sleep, tendency, whose, his ; जाग्रतः of the waking ; न not ; एव even ; च and; अर्जुन Arjuna.

युक्ताऽहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥१७॥

 Yoga killeth out all pain for him who is regulated in eating and amusement, regulated in performing actionsregulated in sleeping and waking.      ( 17 )

 युक्ताहारविहारस्य = युक्तः आहारः च विहारः च यस्य तस्य controlled, food, and, amusement, and, whose, of him ; युक्तचेष्टस्य = युक्ता चेष्टा यस्य तस्य controlled, behaviour, whose, of him ; कर्मसु in actions ; युक्तस्वमावबोधस्य = युक्तः स्वप्नः च अवबोधः च यस्य तस्य controlled, sleeping and, Waking, and, whose, of him ; योगः yoga ; भवति becomes ; दुःखहा the pain-killer.