पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 116 ]

ble ; स्थिरः steady ; संप्रेक्ष्य looking at ; नासिकाग्रं = नसिकायाः अभ of the nose, forepart ; स्वं ( his ) own ; दिशः the quarters ; च and ; अनवलोकयम् not seeing.

प्रशांतात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४॥

 The self serene, fearless, firm in the vow of the Brahmachari, the mind controlled, thinking on Me, harmonised, let him sit aspiring after Me      (14)

 प्रशांतात्मा = प्रशान्तः आत्मा यस्य सः calmed, self, whose, he विगतभीः = विगत भी̞ यस्य सः gone, fear, whose, he; ब्रह्मचारिव्रते = ब्रह्मचारिणः व्रते of the Brahmachari, in the vow; स्थितः fixed ;

 मनः the mind ; संयम्य having controlled; 'मच्चित्तः = मयि चित्त यस्य सः me, mind, whose, he; युक्तः balanced ; आसीत let him sit ; मत्परः = अहं परः यस्य सः I, supreme, whose, he.

युजन्नेव सदाऽऽत्मानं योगी नियतमानसः ।
शांतिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥१५॥

 The Yogi, ever united thus with the SELF, with the mind controlled, goeth to Peace, to the supreme Bliss that abideth in Me          ( 15 )

 युंजन् balancing; एवं thus ; सदा always ; आत्मानं the self योगी the Yogi ; नियतमानस = नियनं मानसं यस्य सः controlled . mind, whose, he; शांति to peace ; निर्वाणपरमां=निर्वाणं परमं यस्याः तां nirvana, the end. of which. to that ; मत्संस्थाम् = मयि संस्था