पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 115 ]

 शुचौ (in a ) pure; देशे in a place ; प्रतिष्ठाप्य having established ; स्थिरं firm ; आसनं seat ; आत्मनः of self (his own ); न not ; अत्युच्छूितं very-high; न not ; अतिनीचं very-low ; चैला- जिनकुशोत्तरम् = चैलं च अजिनं च कुशः च उत्तरं यस्मिन् तत् cloth, and, skin, and, grass, and, in succession, in which, that.

तत्रैकाग्रं मनः कृत्वा यतचित्तेंद्रियक्रियः ।
उपवेश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२॥

 There, having made the mind one-pointed, with thought and the functions of the senses subdued, steady on his seat should practise yoga for the purification of the self.                   (12)

 तत्र there ; एकाग्रं one-pointed (concentrated ) ; मनः mind ; कृत्वा having made ; यतचित्तेंद्रियक्रियः = यताः चितस्य च इंद्रियाणाम् च क्रियाः यस्य सः controlled, of mind, and, of senses, the actions, whose, he ; उपविश्य being seated ; आसने on a seat; युंज्यात् let him practice ; योग yoga ; आत्मविशुद्धये = आत्मनः विशुद्धये of the self, for the purification .

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥१३॥

 Holding the body, head and neck erect, immovably steady, looking fixedly at the point of the nose, with unseeing gaze,            (13)

 समं straight; कायशिरोग्रीवं =कायः च शिरः च ग्रीवा च body, and, head, and, neck, and ; धारयन् holding ; अचलं immova-