पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 1O2 ]

 न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

 The Lord of the world produceth not the idea of agency, nor actions, nor the union together of action and its fruit; nature, however, manifesteth.     (14)

 न not; कर्तृत्वं agency ; न not ; कर्मणि actions; लोकस्य of the world; सृजति emanates; प्रभुःthe Lord ; न not; कर्मफलसं योगी = कर्मणः च फलस्य च संयोगं of action, and, of fruit, and, the union; स्वभावः own-nature ; तु indeed ; प्रवर्तते exists forth manifests).

नादत्ते कस्यचित्पापं न चैव सुकृत विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यंति जंतवः ॥ १५ ॥

 The Lord accepteth neither the evil-doing nor yet the well-doing of any. Wisdom is enveloped by unwisdom ; therewith mortals are deluded .      (15)

 न not ; आदत्ते takes ; कस्यचित् of anyone; पापं sin ; न not; च and ; एव even ; सुकृतं virtue ; विभुः the Lord; अज्ञानेन by ignorance ; आवृतं enveloped ; ज्ञानं wisdom ; तेन by this; मुह्यति are deceived ; जंतवः beings.

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

 Verily, in whom unwisdom is destroyed by the wisdom of the SELF, in them wisdom, shining as the sun, reveals the Supreme.          (16)