पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 1O3 ]

 ज्ञानेन by wisdom ; तु indeed; तत् that ; अज्ञानं ignorance ; येषाम् of whom; नाशितम् ( is ) destroyed ; आत्मनः of the Self; तेषाम् of them ; आदित्यवत् sunlike ; ज्ञाने wisdom ; प्रकाशयति shines forth; तत्परं that highest.

तद्बुद्धयस्तदात्मानस्तांश्रेष्ठास्तत्परायणाः ।
गच्छंत्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

 Thinking on THAT, merged in THAT, stablished in THAT. solely devoted to THAT, they go whence there is no return, their sins dispelled by wisdom      (17)

 तद्बुद्धयः = तस्मिन् बुद्धिः येषां ते in That, mind, whose, they ; तदात्मानः = तत् एव आत्मा येषां ते 'That, only, Self, whose, they; तन्निष्ठाः = तस्मिन् निष्ठा येषां ते in That, establishment, whose, they ; तत्परायणाः = तत् परं अयनं येषां ते That, supreme, goal, whose, they; गच्छंनि go ; अपुनरावृत्तिम् , (to) not again-returning ; ज्ञाननिर्धू तकल्मषाः = ज्ञानेन निर्धूताः कल्मषाः येषाम् ते by wisdom, dispelled, sin, whose, they.

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पंडिताः समदर्शिनः ॥ १८ ॥

 Sages look equally on a Brahmana adorned with learning and humility, a cow, an elephant, and even a dog. and an outcaste.         (18)

 विद्याविनयसंपन्ने = विद्यया च विनयेन च संपन्ने with learning, and, with modesty, and, (in ) endowed ; ब्राह्मणे in (on a ) Brahmana ; गवि in (on a ) cow ; हस्तिनि in (on an) elephant;