पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 101 ]

युक्तः कर्मफलं त्यक्त्वा शांतिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबद्ध्यते ॥ १२॥

 The harmonised man, having abandoned the fruit of action, attaineth to the eternal Peace; the non-harmonised, impelled by desire, attached to fruit, are bound.   (12)

 युक्तः the united one; कर्मफलं =कर्मणः फलं of action, the fruit ; त्यक्त्वा having abandoned ; शान्तिम् peace ; आप्नोति obtains ; नैष्ठिकीम् final; अयुक्तः the non-united one; कामकारेण = कामस्य कारेण of desire, by the impulsion ; फले in (to ) fruit ; सक्तः attached ; निबद्धते is bound.

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥

 Mentally renouncing all actions, the sovereign dweller in the body resteth serenely in the nine-gated city, 1 neither acting nor causing to act.        (13)

 सर्वकर्माणि all actions ( as before ); मनस by the mind ; संन्यस्य having abandoned ; आस्ते sits; सुखं happy ; वशी the ruler ( of himself ) ; नवद्वारे (in ) the nine-gated ; पुरे in the city ; हेही the embodied; न not; एव even ; कुर्वन् acting ; न not; कारयन् causing action.

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।


1 The body, often called the city of Brahman.