पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्द्रियाणि the senses ; इन्द्रियार्थेषु = इन्द्रियाणाम् अर्थेषु of the senses, in the objects ; वर्तते exist (move; इति thus; धारयन् maintaining

ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥ १० ॥

 He who acteth, placing all actions in the ETERNAL, abandoning attachment, is unaffected by sin as a lotus leaf by the waters         (10)

 ब्रह्मणि in Brahman ; आधाय having placed ; कर्माणि actions; संगं attachment; त्यक्त्वा having abandoned; करोति acts ; यः who ; लिप्यते is affected ; न not; सः he; पापेन by sin ; पद्मपत्रम् = पद्मस्य पत्रम् of the lotus, the leaf ; इव like ; अंभसा by water.

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वंति संगं त्यक्त्वाऽऽत्मशुद्धये ॥ ११॥

Yogis, having abandoned attachment, perform action only by the body, by the mind, by the Reason, and even by the senses, for the purification of the self.      (11)

 कायेन by the body ; मनसा by the mind : बुद्ध्या by the reason ; केवलैः (by) only ; इंन्द्रियैः by the senses: अपि also ; योगिनः yogis ; कर्म action; कुर्वन्ति perform ; संगं attachment ; त्यक्त्वा having abandoned; आत्मशुद्धये= आत्मनः शुद्धये of the self, for the purification.