पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 88 ]

 Some pour as sacrifice hearing and the other senses into the fires of restraint; some pour sound and the other objects of sense into the fires of the senses as sacrifice                    (26)

 श्रोत्रादीनि = श्रोत्रं आदिः येषाम् तानि hearing, the beginning, whose, them ; इंद्रियाणि the senses ; अन्ये others ; संयमाग्निषु = संयमस्य अग्निषु of restraint ( concentration ), in the fires ; जुह्वति sacrifice; शब्दादीन् = शब्दः आदिः येषाम् तान् sound, the beginning, whose, them ; विषयान् sense-objects ; अन्ये others इंद्रियाग्निषु = इंद्रियाणाम् अग्निषु of the senses, in the fires ; जुह्वति sacrifice ;

सर्वाणींद्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥

 Others again into the wisdom-kindled fire of union attained by self-control, pour as sacrifice all the functions of the senses and the functions of life      (27)

 सर्वाणि all ; इंद्रियकर्माणि = इंद्रियाणाम् कर्माणि of the senses, actions ; प्राणकर्माणि = प्राणस्य कर्माणि of the breath, actions ; च and; अपरे others ; आत्मसंयमयोगाग्नौ = आत्मनः संयम एव योगः तस्य अग्नौ of the self, the restraint, even, yoga, of that, in the fire ; जुह्वति sacrifice ; ज्ञानदीपिते = ज्ञानेन दीपिते by wisdom lighted.

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥२८॥