पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 89 ]

 Yet others the sacrifice of wealth, the sacrifice of austerity, the sacrifice of yoga, the sacrifice of silent reading and wisdom, men concentrated and of effectual vows                    (28)

 द्रव्ययज्ञाः = द्रव्येण यज्ञः येषां ते by substances, sacrifice, whose, they ; तपोयज्ञाः = तपः यज्ञः येषां ते austerity, sacrifice, whose, they ; योगयज्ञाः = योगः यज्ञः येषां ते yoga, sacrifice, whose, they ; तथा so ; अपरे others ; स्वाध्यायज्ञानयज्ञाः = स्वाध्यायः च ज्ञानं च यज्ञः येषां ते, study, and, knowledge, and, sacrifice, whose, they ; च and; यतयः the restrained ( anchorites ) ; संशितव्रतः = संशित व्रतं येषां ते sharp (difficult ), vows, whose, they.

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

 Yet others pour as sacrifice the outgoing breath in the incoming, and the incoming in the outgoing, re straining the flow of the outgoing and incoming breaths, solely absorbed in the control of breathing;              (29)

 अपाने in incoming breath ; जुह्वति sacrifice ; प्राणं outgoing breath ; प्राणे in outgoing breath ; अपानं incoming breath ; तथा thus ; अपरे others ; प्राणापानगती = प्राणस्य च अपानस्य च गती, of prana, and, of apana, (the two) courses; रुद्धा having restrain. ed; प्राणायामपरायणाः = प्राणायामः परायणं येषां ते praphyama, final refuge, whose, they.

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥३०॥