पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 87 ]

ब्रह्मार्पणं ब्रह्म हविर्बह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गतव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥

 The ETERNAL the oblation, the ETERNAL the clarified butter, are offered in the ETERNAL the fire by the ETERNAL; unto the ETERNAL verily shall he go who in his action meditateth wholly upon the ETERNAL          (24)

 बह्म Brahman ; अर्पणं ( the act) of offering ; ब्रह्म Brahman; हविः the offering (the thing offered ); ब्रह्माग्नौ = ब्रह्मणः अग्नौ of Brahman, in the fire ; ब्रह्मणा by Brahman; हुतम् (is) offered : ब्रह्म Brahman ; एव only ; तेन by him ; गंतव्यं (is) to be attained, ब्रह्मकर्मसमाधिना = ब्रह्म एव कर्म तस्मिन् समाधिः यस्य तेन Brahman, only, action, in that, meditation, whose, by him ;

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

 Some Yogis offer up sacrifice to the Shining Ones; others sacrifice only by pouring sacrifice into the fire of the ETERNAL           (25)

 दैवम् divine ; एव only ; अपरे some ; यज्ञ sacrifice ; योगिनः yogis ; पर्युपासते practise ; ह्रहेमाग्नौ = ब्रह्मणः अग्नौ of Brahman. in the fine ; अपरे others; यज्ञ sacrifice ; यज्ञेन by sacrifice ; एव even ; उपजुह्वति offer up .

श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इंद्रियाग्निषु जुह्वति ॥ २६ ॥