पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 86 ]

by whom, he ; शरीरं bodily; केवलं only ; कर्म action; कुर्वन् doing ; न not ; आप्नोति obtains ; किल्बिषम् sin.

यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सरः।
समः सिद्धावासिद्धौ च कृत्वापि न निबद्यते ॥ २२॥

 Content with whatsoever he obtaineth without effort, free from the pairs of opposites, - without envy, balanced in success and failure, though acting he is not bound.                     (22)

 यदृच्छालाभसंतुष्टः = यदृच्छया लाभेन संतुष्ट: by chance, with gain, contented; द्वंद्वातीतः = दृढं अतीतः the pairs, gone beyond ; विमत्सरः un-envious ; समः equal ; सिद्धौ in success ; असिद्धौ in non-success ; च and ; कृत्वा having done ; अपि even ; न not निबद्धते is bound.

गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

 Of one with attachment dead, harmonious, with his thoughts established in wisdom, his works sacrifices, all action melts away.          (23)

 गतसंगस्य = गतः संगः यस्य तस्य gone, attachment, whose, of him ; मुक्तस्य of the liberated ; ज्ञानावस्थितचेतसः = ज्ञाने अवस्थितं चेतः यस्य तस्य in wisdom, established, mind, whose, bis ; यज्ञाय for sacrifice ; आचरतः ( of) acting; कर्म action ; समग्रं entirely ; प्रविलीयते is dissolved.