पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 85 ]

dom, him the wise have called a Sage           (19)

 यस्य of whom ; सर्वे all; समारंभा : beginnings ; कामसंकल्प वर्जिताः =कामे : च संकल्पैः च वर्जिता : by desire, and, by imagina. tions, and, untouched ; ज्ञानाग्निदग्धकर्माणं = ज्ञानस्य अग्निना दग्धानि कर्माणि यस्य तं of knowledge, by the fire, consumed, actions, whose, him ; तम् him; आहु: call; पंडितं learned; बुधाः wise.

त्यक्त्वा कर्मफलासंगं नित्यतृप्तो निराश्रयः।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥२०॥

 Having abandoned attachment to the fruit of action, always content, nowhere seeking refuge, he is not doing anything. although doing actions.       (20)

 त्यक्त्वा having abandoned ; कर्मफलासंग =कर्मणः फले आसंगं of action, in ( to ) the fruit, attachment, नित्यतृप्तः always contented ; निराश्रयः without dependence ; कर्मणि in action ; अभिप्रवृत्तः engaged ; अपि also; न not; एव even ; किंचित् anything करोति does ; सः he.

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥२१॥

 Hoping for naught, his mind and self controlled, having abandoned all greed, performing action by the body alone he doth not commit sin.      (21)

 निराशीः not hoping( wishing ) ; यतचित्तात्मा = यतं चित्तं च आत्मा च यस्य सः controlled, mind, and, self, and, whose, he; त्यक्तसर्वपरिग्रहः = त्यक्तः सर्वः परिग्रहो येन सः abandoned, all, taking,