पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 76 ]

known ; संस्तभ्य having steadied; आत्मानम् the self ; आत्मना by the Self ; जहि slay (thou) ; शत्रुं the enemy ; महाबाहो (ii. 26) ; O mighty-armed ; कामरुपं (39) (of) the form of desire ; दुरासदृम् difficult to approach.

इति श्रीमद्भगवद्गीतासूप०कर्मयोगो नाम तृतीयोऽध्यायः ।

Thus in the glorious BHAGAVAD-GITA...the third discourse, entitled :

THE YOGA OF ACTION,