पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 77 ]

FOURTH DISCOURSE.

श्रीभगवानुवाच ।
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१॥

The Blessed Lord said :

 This imperishable yoga I declared to Vivasvan; Vivasvan taught it to Manu; Manu to Ikshvaku told it.               (1)

 इमं this; विवस्वते to Vivasvan ; योगं yoga ; प्रोक्तवान् spoke ; अहं I; अव्ययम् imperishable; विवस्वान् Vivasvan; मनवे to Manu ; प्राह said; मनुः Manu ; इक्ष्वाकवे to Ikshvku ; अब्रवीत् spake.

एवं परंपराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगों नष्टः परंतप ॥२॥

 This, handed on down the line, the King-Sages knewThis yoga by great effilux of time decayed in the world, O Parantapa.          (2)

 एवं thus; परंपराप्राप्तम् = परंपरया प्राप्तम् by succession, obtained; इमं this ; राजर्षयः the king-sages ; विदुः know ; सः this ; कालेन by time ; इह here; महता (by) great; योगः yoga ; नष्टः destroyed ; परंतप O Parantapa.

स एवाऽयं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥