पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 75 ]

the senses, do thou slay this thing of sin, destructive of wisdom and knowledge.  (41)

 तस्मात् therefore ; त्वम् thou; इंद्रियाणि the senses; आदौ in the beginning; नियम्य having controlled ; भरतर्षभ = भरतानां ऋषभ of the Bharatas, O best ; पाप्मानं sin ; प्रजहि slay ; हि indeed एनं this; ज्ञानविज्ञाननाशनम् =ज्ञानस्य च विज्ञानस्य च नाशनम् , of knowledge, and, of special knowledge, destroyer.

इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥४२॥

 It is said that the senses are great; greater than the senses is the mind ; greater than the mind is the Reason; but what is greater than the Reason, is HE . 1    (42)

 इंद्रियाणि the senses ; पराणि superior; आहुः (they) say; इंद्रियेभ्यः than the senses ; परं superior ; मनः mind ; मनसः than the mind ; तु indeed ; परा superior ; बुद्धि : the Reason ; यः who; बुद्धेः than the Reason ; परतः greater ; तु indeed ; सः he.

एवं बुद्धेः पर बुद्धा संस्तभ्यात्मानमात्मना ।
जहि शत्रु महाबाहो कामरूपं दुरासदम् ॥४३॥

 Thus understanding Him as greater than the Reason, restraining the self by the SELF, slay thou, O mightyarmed, the enemy in the form of desire, difficult to overcome .  (43)

एवं thus ; बुद्धैः than the Reason ; परं the greater; बुद्धr having


1 The Supreme