पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 74 ]

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौंतेय दुष्पूरेणानलेन च ॥३९॥

 Enveloped is wisdom by this constant enemy of the wise in the form of desire, which is insatiable as a flame.             (39)

 आवृतं enveloped; ज्ञानं wisdom ; एतेन (by) this ; ज्ञानिनः of he wise man ; नित्यवैरिणा by the constant enemy ; कामरूपेण = कामः रुपं यस्य सः desire, body, whose, he ; कौंतेय 0 Kaunteya ; दुष्पूरेण ( by ) the .unfillable ; अनलेन by flame ; and.

इंद्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥४०॥

 The senses, the mind and the Reason are said to be its seat; by these, enveloping wisdom, it bewilders the dweller in the body.         (40)

 इंद्रियाणि the senses; मनः the mind the reason ;

बुद्धिः

अस्य of this ; अधिष्ठानमू the seat; उच्यते is called ; एतैः by these ; विमोहयति bewilders ; एषः this ; ज्ञानम् , wisdom ; आवृत्य having enveloped; देहिनम् the embodied one.

तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥४१॥

 Therefore, O best of the Bharatas, mastering first