पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 73 ]

श्रीभगवानुवाच ।
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥३७॥

 The Blessed Lord said :

 It is desire, it is wrath, begotten by the quality of mobility; all-consuming, all-polluting, know thou this as our foe here on earth.         (37)

 कामः desire; एषः this ; क्रोधः wraph ; एषः this ; रजोगुण समुद्भवः = रजसः गुणात् समुद्धवः यस्य सः of mobility, from the quality, birth. whose, it ; महाशनः=महत् अशने यस्य सः great, devouring, whose, it; महापाप्मा very hurtful ; विद्धि know (thou) ; एनं this; इह here; वैरिणम् the foe.

धूमेनाऽव्रियते वह्निर्यथाऽऽदशं मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८॥

 As a fame is enveloped by smoke, as a mirror by dust, as an embryo is wrapped by the amnion, so This • is enveloped by it.         (38)

 धूमेन by smoke; आव्रियते is enwrapped ; वह्निः fire ; यथा as आदर्शः a mirror; मलेन by dust ; च and ; यथा as; उल्बेन by the amnion; आवृतः enwrapped ; गर्भः embryo; तथा so ; तेन by it; इदं this ; आवृतम् enwrapped.


1 The universe : "This " as opposed to " THAT ," the ETERNAL . Some say " This " stands for " knowledge."