पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 70 ]

knowing ; मन्दान् the slow ; कुत्स्न्वित् the all-knowing ; न not; विचालयेत् should unsettle.

मयि सर्वाणि कर्माणि संन्यस्याऽध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः ॥३०॥

 Surrendering all actions to Me with thy thoughts resting on the supreme SELF, from hope and egoism freed, and of mental fever cured, engage in battle.     (30)

 मयि in me; सर्वाणि all ; कर्माणि actions ; संन्यस्य having abandoned; अध्यात्मचेतसा = अध्यात्मनि चेतसा in the Self, with mind; निराशीः unhoping; निर्ममः without mine '; भूत्वा having become ; युद्धस्व fight (thou); विगतज्वरः = विगतः ज्वरो यस्य सः gone, fever, whose, he.

ये मे मतमिदं नित्यमनुतिष्ठंति मानवाः ।
श्रद्धावंतोऽनसूयंतो मुच्यंते तेऽपि कर्मभिः ॥३१॥

 Who abide ever in this teaching of Mine, full of faith and free from cavilling, they too are released from actions.              (31)

 ये (they) who; मे my ; मतम् opinion ; इदं this ; नित्य constantly ; अनुतिष्ठंति follow ; मानवाः men; श्रद्धावंतः faith-filled ; अनसूयंतः not cavilling; मुच्यते are freed; ते they ; अपि also; कर्मभिः by (from ) actions.

ये त्वेतदभ्यसूयंतो नानुतिष्ठंति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२॥