पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 71 ]

 who carp at My teaching and act not thereon, senseless, deluded in all knowledge, know thou these mindless ones as fated to be destroyed.      (32)

 ये who ; तु indeed; एतत् this; अभ्यसूयंतः carping at ;. न not ; अनुतिष्ठंति follow ; मे my; मतम् opinion ; सर्वज्ञानविमूढान् = सर्वस्मिन् ज्ञाने विमूढान् (in) all, in knowledge, deluded; तान् these ; विद्धि know (thou); नष्टान् destroyed; अचेतसः mind. less.

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं याति भूतानि निग्रहः किं करिष्यति ॥३३॥

 Even the man of knowledge behaves in conformity with his own nature ; beings follow nature ; what shall restraint avail ?           (33)

सदृशं conformably ; चेष्टते behaves ; स्वस्याः ( of ) his own ; प्रकृतेः of nature ; ज्ञानवान् the wise man ; अपि even ; प्रकृतिं to nature : यांति go ; भूतानि creatures ; निग्रहः restraint ; किं what ; करिष्यति will do.

इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपंथिनौ ॥३४॥

 Affection and aversion for the objects of sense abide in the senses; let none come under the dominion of these tw०; they are obstructors of the path.     (34)

 इंद्रियस्य of the sense ; इंद्रियस्य of the sense ; अर्थे in the object; रागद्वेषौ = रागः च द्वेषः च attraction, and, repulsion, and; व्यवस्थितौ seated; तयेः of these (two); न not; वशम् (under