पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 64 ]

अघायुरिंद्रियारामा मोघं पार्थ स जीवति ॥ १६ ॥

 He who on earth doth not follow the wheel thus revolving, sinful of life and rejoicing in the senses, he, O son of Pritha, liveth in vain         {16)

 thus; प्रवर्तितं set turning ; चक्रे wheel; न not ; अनुवर्त- यति follows; इह here ; यः who; अघायुः= अधं आयुः यस्य सः evil, life, whose, he ; इंद्रियारामः = इंद्रियेषु आरामः यस्य सः in the senses, rejoicing, whose, he; मोघं uselessly; पार्थ O Partha ; सः he ; जीवति lives.

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥

 But the man who rejoiceth in the "SELF, with the SELF is satisfied, and is content in the SELF, for him verily there is nothing to do.         (17)

 यः who ; तु indeed ; आत्मरतिः = आत्मनि रतिः यस्य सः in the Self, pleasure, whose, he; एव only; स्यात् may be ; आत्मतृप्तः = आत्मना तृप्तः by the Self, satisfied ; च and; मानवः the man ; आत्मनि in the Self ; एव only ; च and ; संतुष्टः contented; तस्य of him ; कार्यं (work) to be done : न not : विद्यते is.

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥

 For him there is no interest in things done in this