पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 65 ]

world, nor any in things not done, nor doth any object of his depend on any being.                    (18)

 न not; एव even ; तस्य of him; कृतेन with action ; अर्थः concern ; न. not ; अकृतेन with iलaction ; इह here ; कश्चन any; न not ; च and ; अस्य of this one; सर्वभूतेषु = सर्वेषु भूतेषु ( in ) all, in creatures ; कांश्चित् any ; अर्थस्य of (an) interest; व्यपाश्रयः dependence.

तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥

 Therefore, without attachment, constantly perform action which is duty, for by performing action without attachment, man verily reacheth the Supreme    (19)

 तस्मात् therefore ; असक्तः unattached ; सततं always ; कार्यं (necessary) to be done ; कर्म action ; समाचर perform ; असक्तः unattached ; हि indeed ; आचरन् performing; कर्मं action; परं the Supreme; आप्नोति obtains ; पूरुषः man.

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ २० ॥

 Janaka and others indeed attained to perfection by action; then having an eye to the welfare of the world also, thou shouldst perform action .       (2O )

 कर्मणा by action; एव only ; हेि indeed; संसिद्धिम् to perfec tion; आस्थितः attained ; जनकादयः = जनकः आदिः येषां ते Janaka, the beginning, whose, they ; लोकसंग्रहम् = लोकस्य संग्रहम् of the