पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 63 ]

अन्नाद्भवंति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पजन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥

 From food creatures become; from rain is the production of food; rain proceedeth from sacrifice ; sacrifice ariseth out of action;          (14)

 अन्नात् from food; भवंति become ; भूतानि creatures ; पर्जन्यात् from rain ; अन्नसंभवः = अन्नस्य संभवः of food, the production ; यज्ञात् from sacrifice ; भवति. becomes ; पर्जन्यः rain ; यज्ञः sacrifice ; कर्मसमुद्भवः =कर्मणः समुद्भवः यस्यः तत् from action, the arising, whose, that.

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माऽक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥

 Know thou that from Brahma action groweth, and Brahman from the Imperishable cometh. Therefore the Eternal, the all-permeating, is ever present in sacrifice.  (15)

 कर्म action ; ब्रह्मोद्भवं = ब्रह्मणः उद्भवः यस्य तत् from Brahma (the Vedas), arising, whose, that ; विद्धि know ; ब्रह्म Brahma ; अक्षरसमुद्भवम् = अक्षरात् समुद्भवः यस्य तत्, from the Imperishable, arising, whose, that ; तस्मात् therefore; सर्वगतं everywhere going ; ब्रह्म Brahman; नित्यं constantly ; यज्ञ in sacrifice ; प्रतिष्ठितम् (is) established.

 एवं प्रवर्तितं चक्रे नानुवर्तयतीह यः।