पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 61 ]

कर्मणः from ( than ) action; अन्यत्र otherwise ; लोकः the world ; अयं this ; कर्मबंधनः =कर्म बंधनं यस्य सः action, bond , whose, it ; तदर्थे = तस्य अर्थे of that, for the sake ; कर्म action कौंतेय O. Kaunteya ; मुक्तसंगः = मुक्तः संगो येन सः abandoned, attachment, by whom, he ; समाचर perform.

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१०॥

 Having in ancient times emanated mankind together with sacrifice, the Lord of emanation said: "By this shall ye propagate; be this to you the giver of desires;  (10)

 सहयज्ञाः = यज्ञेन सह with sacrifice, together ; प्रजाः the peoples ; सृष्ट्वा having emanated ; पुरा formerly ; उवाच said ; प्रजापतिः Prajapati; अनेन by this ; प्रसविष्यध्वम् shall propagate (ye ) ; एष this ; वः of you ; अस्तु let be ; इष्टकामधुक् = इष्टान् कामान् दोग्धि desired. objects, milks.

देवान्भावयतानेन ते देवा भावयंतु वः ।
परस्परं भावयंतः श्रेयः परमवाप्स्यथ ॥ ११ ॥

 "With this nourish ye the shining ones and may the shining ones nourish you; thus nourishing one another, ye shall reap the supremest good      ( 11 )

 देवान् the Gods ; भावयत nourish (ye ); अनेन by this; ते those; देवाः Gods ; भावयंतु may nourish ; वः you ; परस्परं


 1 The cow of Indra, from which each could milk what he wished for ; hence the giver of desired objects.