पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 60 ]

Arjuna, with the organs of action, without attachment, erformeth yoga by action, he is worthy.                  ( 7 )

 यः who ; तु indeed ; इन्द्रियाणि the senses; मनसा by the mind ; नियम्य having controlled ; आरभते commences ; अर्जुन O Arjuna : कर्मेन्द्रियैः by the organs of action : कर्मयोगम् karma- yoga ; असक्तः unattached ; सः he; विशिष्यते excels.

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्राऽपि च ते न प्रसिद्धयेदकर्मणः ॥ ८ ॥

 Perform thou right action, for action is superior to inaction, and, inactive, even the maintenance of thy body would not be possible.         (8)

 नियतं prescribed; कुरु do; कर्म action ; त्वं thou; कर्म action ज्यायः better ; हि indeed; अकर्मणः than inaction ; शरीरयात्रा = शरीरस्य यात्रा of the body, pilgrimage ; अपि even ; च and; ते thy : न not; प्रसिद्धयेत् may succeed; अकर्मणः from (by ) inaction.

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबंधनः ।
तदर्थं कर्म कौंतेय मुक्तसंगः समाचर ॥ ९ ॥

 The world is bound by action, unless performed for the sake of sacrifice ; for that sake, free from attach ment, O son of Kunti, perform thou action.      (9)

 यज्ञार्थात् = यज्ञस्य अर्थात् of sacrifice, ( from) for the sake of ;


 1 Karma-Yoga is the consecration of physical energy on the Divine Altar, 2. e., the using of ones organs of action simply in service, in obedience to Law and Duty