पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 59 ]

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥

 Nor can anyone, even for an instant, remain really actionless; for helplessly is everyone driven to action by the qualities born of nature.      (5 )

 नहि not ; • कश्चित् anyone ; क्षणम् a moment ; अपि even; जातु in reality ; तिष्ठति stands; अकर्मकृत् un-action-perform- ing ; कार्यते is made to do; हि indeed ; अवशः helpless , कर्म action; सर्वः all; प्रकृतिजैः ( by ) the nature-born ; गुणैः qualities.

कमेंन्द्रियाणि संयम्य य आस्त मनसा स्मरन् ।
इन्द्रियार्थान्वेमढात्मा मिथ्याचारः स उच्यत॥६॥

 Who sitteth, controlling the organs of action, but dwelling in his mind on the objects of the senses, that bewildered man is called a hypocrite.       (6)

 कर्मेन्द्रियाणि =कर्मणां इंद्रियाणि of actions, the organs ; संयम्य having controlled ; यः who ; आस्ति sits ; मनसा by the mind; स्मरन् remembering ; इंद्रियार्थान् the objects of the senses (see ii. 58.); विमूढात्मा = विमूढः आत्मा यस्य सः confused, mind, whose, he ; मिथ्याचारः = मिथ्या आचारः यस्य सः false, conduct, whose, he ; सः he; उच्यते is called.

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥

 But who, controlling the senses by the mind, O