पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 58 ]

श्रीभगवानुवाच ।
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥

The Blessed Lord said :

 In this world there is a twofold path, as I before said, O sinless one: that of yoga by knowledge, of the Sankhyas; and that of yoga by action, of the Yogs.    (3)

 लोके in world ; अस्मिन् ( in ) this; द्विविधा twofold; निष्ठा belief ; पुरा formerly; प्रोक्ता said; मया by me ; अनघ 0 sinless one; ज्ञानयोगेन =ज्ञानस्य योगेन of knowledge, by yoga ; सांख्यानाम् of the saikhyas; कर्मयोगेन =कर्मणः योगेन of action, by yoga ; योगिनाम् of the yogis.

न कर्मणामनारंभान्नैष्कर्म्यं पुरुषऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

 Man winneth not freedom from action by abstaining from activity, nor by mere renunciation doth he rise to perfection.          (4)

 न not ; कर्मणाम् of actions ; अनारंभात् from ( by ) non commencement: नैष्कर्म्यं inactivity : पुरुषः man ; अश्नुते obtains ; न not ; च and ; संन्सनात् from (by ) renunciation ; एव only सिद्धिं perfection ; समधिगच्छति attains.

नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।