पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 132 ]

मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥

 Among thousands of men scarce one striveth for perfection; of the successful strivers scarce one knoweth Me in essence.           (3)

 मनुष्याणाम् of men ; सहस्त्रेषु among thousands ; कश्चित् some one ; यतति strives; सिद्धये for perfection ; यतताम् of the striving ; अपि also ; सिद्धानाम् ( of ) successful ; कश्चिन् some one; मां me ; वेत्ति knows ; तत्त्वतः essentially.

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥

 Earth, water, fire, air, ether, Mind and Reason also and Egoism. —these are the eightfold division of My nature.            (4)

 भूमिः earth : आपः water; भनलः fire; वायुः air ; खं ether ; मनः mind; बुद्धिः reason ; एव even ; च and ; अहंकारः egoism ; इति thus; इयं this ; मे of me ; भिन्ना divided; प्रकृतिः nature ; अष्टधा eightfold.

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ॥
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥

 This the inferior. Know My other nature, the higher, the life-element, O mighty-armed, by which the universe is upheld.           (5)