पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११९० यदि किसी एक पुरुष के पास पहले पांच रुपये घन था, कालान्तर में उसने चार रुपये उपार्जन किया । तब दोनों का योग नौ रुपये उसके निकट धन होगा । यदि उसी को पहले पांच रुपये ऋण था फिर उसने चार रुपये ऋण लिया तब दोनों मिलकर उसके पास नौ रुपये ऋण होंगे । यदि उसके निकट चार रुपये धन है और पांच रुपया लिया तब चार रुपये सधाने से उसके निकट एक रुपया ऋण रहा । यदि उसके पास पांच रुपये धन है और पांच रुपये ऋण लिया तो पांच रुपये सधाने से उसके पास शून्य (कुछ नहीं) रहा । इससे आचायक्त उपपन्न हुआ । सिद्धान्तशेखर में ‘ऐक्य युतौ स्यात् क्षययोः' इत्यादि संस्कृती पपत्ति में लिखित श्लोक से श्रीपति तथा बीजगणित में ‘योगे युतिः स्यात् क्षययोः स्वयोव इत्यादि से भास्कराचार्य ने आचार्योक्त के अनुरूप ही कहा है इति ।। ३० ॥ ऊनमधिकाद्विशोध्यं घनं घनादूरणमृणादधिकमूनम् व्यस्तं तदन्तरं स्यादृणं घनं धनमृष्णं भवति ॥ ३१ ॥ शून्यविहीनमृष्णमृणं धनं धनं भवति शून्यमाकाशम् । शोध्यं यदा घनमृणादृणं घनाद्वा तदा क्षेप्यम् ।। ३२ ।। सु. भा-अधिकाद्धनादूनं धनं विशोध्यं शेषं धनं भवति । अधिकाट्टणादून मृणां विशोध्यं शेषमृणं भवति । ऊनाद्धनादधिक धन वोनाहरणादधिकमृणं विशोध्यं तदा तदन्तरं व्यस्तं विपरीतं स्यात् । अर्थादधिकं धनं विशोध्यं तंदा शेषमृष्णं भवति। अधिकमृणं विशोध्यं तदा शेषं धनं भवति । कथं विपरीतं भवतीत्याह । ऋण धनं भवति धनं चरणं भवतीति । चेदृष्णं शून्यविहीनं शून्येनं विहीनं तदा ऋरणं धनं च शून्यविहीन धनं शून्यं च शून्यविहीनमाकाशं शून्यं भवति । यदि ऋणाद्धनं शोध्यं वा घनाहरणं शोध्यं तदा क्षेप्यमर्थात् तदा तयोर्योग एवान्तरं अत्रोपपत्त्यर्थ मन्मुद्रिता भास्करबीज टिप्पणी विलोक्या ।। ३१-३२ ।। वि.भा.-अधिकाद्धनादूनं (अल्पं ) धनं विशोध्यं तदा शेष धनं भवति । अधिकादृणादूनमृणं विशोध्यं तदा शेषमृणं भवति । ऊना ( अल्पात्) द्धनादधि कं धनं वा ऊनादृणादधिकमृणं विशोध्यं. तदा तदन्तरं विपरीतं स्यादर्थादधिक धनस्य शोधनेन शेषमृणं भवति । तथाधिक-ऋणशोधनेन शेषं धनं भवतीति । कथं व्यस्तं (विपरीतं ) भवतीति कथ्यते । ऋण धनं भवति, घनं चवणं भवति, चेटंणं शून्येन विहीनं तदा ऋणम् । धनंच शून्यविहीनं तदा धनं, शून्यं च शून्य विहीनं तदा शेष शून्यं भवति । यदि ऋणात् धनं शोध्यं वा धनादृष्णं शोध्यं तदा तयोर्योग एवान्तरं भवतीति ।