पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८३ एवं यदि गतक्षयाहमानं नी १ तदा कक्ष x या-कचादिxनी=क्षशे । द्वयोयोंगेन या (कअधिमा-+-कक्ष) – कचादि (का+-नी) = अधिशे+ क्षशे = यो : का + नी = या (कअधिमा-कक्ष) -यो अतः कल्पाधिमासक्षयाहयोगं भाज्यमधिमासक्षयशेषयोगमृणक्षेपं कल्प चान्द्रदिनं हारं प्रकल्प्य यः कुट्टकः स एव गतेंदुदिनानि तेभ्यः सौरसावनदिनानि च स्फुटानि भवन्ति । इत्यनेन तृतीय प्रश्नोत्तरं स्फुटम् ॥ २५ ॥ वि. भा.-इष्टादधिमासशेषात् वा कथितादधिमासशेषाद्यो युगगतंजानाति । वा कथितादवमावशेषतो युगगतं जानाति । वा तद्योगात् (अधिशेषावमशेषयो यगात्) युगगतं जानाति स कुट्टकज्ञ इति । कल्पाधिमासा भाज्यः । रविदिनानि हारः। अधिमासशेषं शुद्धि । अत्र कुट् टकविधिना गुणाप्ती साध्ये तत्र लब्धिर्गताधिमासाः । गुणो गतरविदिवसाः । एवं युगावमानि भाज्यः । चान्द्रदिवसा हारः । प्रवमशेषं शुद्धिः । अत्रापि कुट्टक विधिना गुणलब्धी साध्ये तत्र लब्धिर्गतावमानि गुणो गतचान्द्रदिवसा इति, लीला वत्यां ‘तथाधिमासावमाग्रकाभ्यां दिवसा रवीन्द्वो' रिति भास्करेण स्पष्टमेवोक्तम् एतावता प्रथमप्रश्नद्वयोत्तरं जातम् । प्रवम अथ तृतीयप्रश्नोत्तरम् । अत्रेष्टचान्द्रप्रमाणम्=य । अस्मादधिमासावमयोस्तच्छेषयोश्च माने ज्ञात्वा स्वस्वशेषोने कृते तयोः स्वरूपे. क अम्मा यू-आधश-गताधिमासाः । . कअवम.य-अवशे=गअवम, अत्रको हरश्चेद् गुणकौ विभिन्नौ'तदा गुणैक्य मित्यादि संश्लिष्टकुट्टक युक्त्या कल्पाधिमासावमयोगतुल्ये भाज्ये तयोरेव शेष योगतुल्ये ऋणक्षेपे यो गुणः स एवेष्टचान्द्रसमस्तस्मात्सौरसावनदिनानि स्फुटानि भवन्तीति । एतेन तृतीयप्रश्नोत्तरं स्फुटं जातम् ॥ २५ ॥ अब तृतीय प्रश्न के उत्तर को कहते हैं। हेि. भा-यहाँ कल्पना करते हैं इष्ट चान्द्र प्रमाण=य । इस से अधिभास और तथा उन दोनों का शेष जानकर अपना अपना शेष घटाने से उन दोनों के स्वरूप