पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८४ क अमा. य-अधिशे कचा ब्राह्मस्फुटसिद्धान्ते . क अवम. य-अवमश- गताधिमा ग अवम, यहां ‘एको हरश्चेद्गुण कौ विभिन्नौ' इत्यादि भास्करोक्त संश्लिष्ट कुट्टक युक्ति से कल्पाधिमास कल्पावम योगतुल्य भाज्य में उन्हीं दोनों के शष योगतुल्य ऋण क्षेप में जो गुणक होगा वही इष्ट चान्द्र (य) के बराबर होगा उस से सौर सावन दिन स्फुट होते हैं। इस से तृतीय प्रश्न का उत्तर स्फुट हो गया, इति ।। २५ ।। इदानीमन्यान् प्रश्नानाह । इष्टेषु मानदिवसेष्वधिमासन्यनररात्रशेषे वा । भूयस्ते यः कथयति पृथक् पृथग्वा स कुट्टज्ञः ॥ २६ ॥ सु. भा.-इष्टेषुमानदिवसेषु सौरचान्द्रसावनदिनेषु ये अधिमासन्यूनरात्र शषे स्तस्ते एव भूयः कदा भविष्यत इति यः पृथक्-पृथक् कथयति स एव कुट्टज्ञः कुट्टकज्ञ इत्यहं मन्ये । इष्टदिने यदधिशषषं तदेव पुनः कदावेष्टदिने यदवमशेषं तदेव पुनः कदा वेष्टदिने योऽधिमासक्षयशषयोगः स एव पुनः कदा भविष्यतीति प्रश्न त्रयम् । पूर्वमधिशोषात् क्षयशषाद्वा तयोयोगाद्यथा कुट्टकविधिना गतेन्दुदिनराशि रानीतः स ‘इष्टाहतस्वस्वहरेण युक्तो'ऽनेकधा भवति यत्रापि तदेवाधिमासशषा दिकं भवतीत्युत्तरं स्फुटम् ॥ २६ ॥ (इयमार्या कोलब्रकानुवादे नास्ति) वि. भा.-इष्टेषु मानदिवसेषु (सौरचान्द्रसावनदिनेषु) ये अधिमासावम शेषे भवतस्तं एव भूयः कदा भविष्यत इति पृथक् पृथक् यः कथयति स कुट्टकज्ञो ऽस्तीति । इष्टदिने यदधिशेष तदेव पुनः कदा वेष्टदिने यदवमशेषं तदेव पुनः कदा वेष्टदिने योऽधिमासावम शेषयोगः स एव पुनः कदा भविष्यतीति प्रश्नत्रयः मस्ति । पूर्वमविशेषादवमशषात्तयोर्योगाच्च कुट्टकविधिनायथागत चान्द्रदिनप्रमाण मानीतं तदेव.'इष्टाहृतस्वस्वहरेण युक्ते' इत्यादिनाऽनेकधा भवति, अत्रापि तदेवा धिमासशेषादिकं भवतीति ॥ २६ ॥ अब झान्य प्रश्नों को कहते हैं। हैि. भा.-सौर चान्द्र सावन दिनों में जो अधिशष और अवम शष है वही बार बार कब होगे इसको पृथकू पृथक् जो कहते है वे कुट्टक के पण्डित है। इष्ट दिन में जो अधिशेष है वही फिर कब होगा वा इष्ट दिन में जो अवमशष योग है वही फिर कब होगा वा इष्ट दिन में अधिमासावमशेषयोग है वही फिर कब होगा ये तीन प्रश्न ह । पूर्व में अधिशष से अवम शोष से और उन दोनों के योग से जैसे कुदृक विधि से गत चान्द्र