युतं सराशिर्भवति । स एव छेदवधस्यागू भवति इति-अग्मिसूत्रेण सम्बंधः ।
अत्रैतदुक्त भवति । यदि स राशिश्छेदयोर्वधसमेन हरेण भक्तस्तदा तद्धराल्पत्वात्
स राशिरेव शेषं भवतीति ।
यथा मदुक्तमुदाहरणम्
चतुस्त्रिशद्धतो द्वयः पंक्तयगूो विश्वभाजित
तं राशि शीघ्रमाचक्ष्व यदि जानासि कुट्टकम् ।।
अत्र ३४ छेदस्य शेषम् २॥१३ छेदस्य शेषम् १० । अतोऽधिकागूभागहारः
३४ ॥ अनेनाधिकागूभागहारे हृते शेषम् । ततः परस्परहृते
१३)३४(२
२६
८) १३(१
५) ८(१
११५१
३)५(१
१४
अत्रैतावत् कर्मकृत्वा प्राप्तं शेषं २ यदीष्टद्वयेन गुण्यते तदा गुणनफलम्=४।
इदमगृान्तरेणा ८ नेन युक्तम् =१२ । इदं तद्धरेणा ३ नेन भक्त लब्धं निरगृम्=४
अतः फलानामधो गुणकस्तदधो लब्धं च संस्थाप्योपान्तिमेन स्वोध्र्वे हतेन्त्येन युते
तदन्त्यं त्यजेदित्यादिनाऽग्रान्तः=३६ । अग्र' हीनाग्रच्छेदेना ३४ नेन भाजितो जातं
शेषम्=२ । इदमधिकाग्रभागहारहतमधिकाग्रयुतं जातो राशिः=३६ । अयं यदि
हारेणा-३४X१३=४४२नेन विभज्यते तदा शेषं राशिसममेव
भवति । यदि वल्ली समा स्यात् तदैवं कर्म कर्तव्यं यदि विषमा तदा गुणकाधो
यल्लब्धं स्थापितं तट्टणं प्रकल्प्य बीजप्रक्रियया योगान्तरन्तादि कर्म कर्तव्यम्
इदं वक्ष्यति चाचार्योऽग्रे १३ सूत्रेणेति । अभीष्टशेष केन गुणमगूान्तरयुतं तद्धरभक्त
शुध्यतीत्यत्र यदि शेषं रूपसमं भवेत् तदा तच्छेषमग्रान्तरसमेन गुणकेन गुणमगूः
न्तरमेवातस्तत्रागूान्तरशोधनेन तद्धरभक्तन लब्धं निरगू शून्यं लाघवेन विदितं
भवेदतो भास्कराचार्येण ‘मिथो भजेत् तौ दृढ़भाज्यहारौ यावद्विभाज्ये भवतीह
रूपम्’-इत्युक्तमिति सर्वं मत्कृतकुट्टकोपपत्त्या स्फुटम् । (द्रष्टव्ये मच्छोधिते
अत्रोपपत्तिः । कल्प्यतेऽधिकागूम्=शे, तद्धरश्च=ह. । ऊनागूम्=शे. ।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/६०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
