पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते वि. भा-कुट्टकेन गणितेन, खेन (शून्ययोगान्तरादिना) ऋणधनयोयों गान्तरादिना, अव्यक्तानां योगान्तररादिना, मध्यमाहरणेन, एकवर्णसमीकरणेन, भावितसंज्ञकगणितेनएतैज्ञतैिर्वर्गप्रकृत्था चज्ञातया ज्योतिर्विदां मध्ये गणक आचार्यो भवतीति । सिद्धान्तशेखरे “वस्वर्णकुट्टककृतिप्रकृति प्रभेदानव्यक्तवर्णसदृशे च बीजे । ते मध्यमाहरणभावितके च बुद्ध वा निःसंशयं भवति दैवविदां गुरुत्वम् ।” श्रीपतिनाऽप्यव्यक्तगणितभेदास्तत्प्रशंसा च कृतेति ॥२॥ ११५० अब कुट्टक आदियों की प्रशंसा को कहते हैं। हिं. भा.-कुट्टकगणित, शून्य के सङ्कलनादि, ऋण और धन के सङ्कलनादि, अव्यक्तों के सङ्कलनादि, मध्यमाहरण, एक वर्णसमीकरण, भवितगणित, वर्ग प्रकृति इन सबों के समझदार गणक ज्योति:शास्त्रज्ञों के मध्य में आचार्य होते हैं । सिद्धान्तशेखर में ‘वस्वरणे कुट्टककृतिप्रकृतिप्रभेदान्’ इत्यादि वि. भा. में लिखितश्लोक से श्रीपति ने अव्यक्त गणित के भेद और उनकी प्रशंसा की हैं इति ॥२॥ इदानीं कुट्टकमाह । अधिकाग्रभागहारादूनाग्रच्छेदभाजिताच्छेषम् । यत्तत् परस्परहृतं लब्धमधोऽधः पृथक् स्थाप्यम् ॥३॥ शेषं तथेष्टगुणितं यथाग्रयोरन्तरेण संयुक्तम् । शुध्यति गुणकः स्थाप्यो लब्धं चान्त्यादुपान्त्यगुणः ॥४॥ स्वोध्र्वोऽन्त्ययुतोऽग्रान्तो हीनाग्रच्छेदभाजितः शेषम् । अधिकाग्रच्छेदहृतमधिकाग्रयुतं भवत्यग्रम् ॥५॥ सु. भा.--यत्र कोऽपि राशिरेकेन हरेण हृतोऽयं शेषः स एव राशिरपरेण हरेण हृतोऽयं शेष इति छेदद्वयं शेषद्वयं चोद्दिश्य तं राशि कोऽपि पृच्छति तत्राधिः कागूभागहारादधिकशेषसंबंधिहारात् किं विशिष्टादूनागूच्छेदभाजितादल्पशेषसंबं धिहारहृताच्छेष यत् यत् परस्परहृतं लब्धं च पृथगधोऽधः स्थाप्यम् । एतदुक्त भवति । अधिकागूभागहारेऽल्पागूभागहारेण हृते यच्छेषं तेनाल्पागूभागहारो विभक्तो यदत्र शेषं तेन प्रथमशेषं. भक्त पुनरत्र यच्छेषं तेन द्वितीयशेषं भक्तमेवं यथेच्छं कर्म कर्तव्यम् । फलानि चाधोऽधः स्थाप्यानि । एवमभीष्टं शेषं तथा केना पीष्टेन गुणितं यथाऽगूयोरन्तरेण संयुक्त तद्भाजकेनोपान्तिमशेषेण हृतं शुध्यति । एवं सति स गुणकः पूर्वस्थापितफलानामधः स्थाप्यो लब्धव च गुणकस्याध स्थाप्यम् । ततोऽन्त्यात् कर्म कर्तव्यम् । कथमित्याहोपान्त्यगुण इति स्वोध्र्व उपा न्त्यगुणोऽन्त्ययुतस्ततस्तदन्त्यं त्यजेदेवमगूान्तोऽन्ये य ऊध्र्वरराशिः स हीनागृच्छेद भाजित ऊनशेषसम्बन्धिहरेण भक्तस्तत्र यच्छेषं तदधिकशेषहरेण गुणितमधिकशेष