पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६१८ ब्राह्मस्फुटसिद्धान्तः वास०-सौम्यमुत्तरमपमंडलार्ध चक्रार्ध मेषाद्यामजाखं सव्यगं प्रदक्षिणर्ग देवा नित्यं मेरुवासिनः पश्यन्त्यवलोकयन्ति, तुला ऊर्वं दक्षिणमप्रदक्षिणां दैत्या वडवावासिनः सदा पश्यन्तीति वाक्यशेषःअत्रार्यभटः देवाः पश्यन्ति भगोलार्ध मुदङमेरुसंस्थिताः सव्यम् । अपसव्यगं तथाधं दक्षिणवडवामुखे प्रताः अत्र मेषतुलाद्योग्र' हणं विषुवदुपलक्षणार्थं तेन खगोलोपर्यधः स्वस्तिकयोः शलाकाग्रे निधाय सर्वं प्रदर्शयेततत्रापमंडलविषुवन्मंडलयोर्यत्र संपातो मेषादौ तत्र विषुवति रविर्भवति, तत्रस्थश्चाउँछत्रबबो मेरुस्थैदिनमेकं वडवामुखवासिभिश्च परितो भ्राम्यन्मेषीवलीवर्दवद्दृश्यते, ततोप्रमंडलगत्योदगुत्तमं दृश्यते प्रतिदिनं तद्दिन क्रान्तितुल्येनान्तरेण यावन्मिथुना तं तत्रस्थश्चतुविंशत्या भागैविप्रकृष्ट: क्षितिजो मेरुवासिभिी श्यते परितो भ्राम्यन् ततश्चापमंडलागत्या प्रतिदिनं नमन लक्ष्यते । यावत्तुलादावपमंडलविषुवत्स्वस्तिकसंपातम् । तत्र पुनः खछत्रबबो ' देवासुरैः पूर्वस्वस्तिकावस्थित इव लक्ष्यते, परितो भ्राम्यन् तदधो देवैनं दृश्यते । यतस्तेषां विषुवन्मंडलमेव क्षितिजं । ततश्चापमंडलगत्या दक्षिणादुन्नमन्दैत्यैदृश्यते यावद्धनुषोंऽते तत्र चतु-िशत्या भागैः । रुन्नमनं कृत्वा पुनर्नातिक्रमेण मेषादि स्वस्तिकं या दृश्यते परतोऽस्तं याति क्षितिजवशादतो मेषादौ देवानामर्कादयः । तुलादौ अस्तमयो दैत्यानां विपरीतं चन्द्रादीनामव्यवक्षिप्तानां दर्शनमेवं योज्यम् । विक्ष पवशान्नतोन्नतकल्पना स्वधया योज्या एवं मेषादिराशिषट्कः। सदोदितं देवानां तत्रस्थोऽर्कश्च सदोदित एव यशोत्यधिकं शतं परिवर्तानां ददाति किचि न्यूनं भचक्रवश्यात्तद्वत्तुलादिराशिषट्कं सदोदितदैत्यानां तत्रस्थश्चार्कःसदोदित एव अपरं साशीतिशतं अधिकं किचिन्त्यूनं परिवर्तानां ददाति, भचक्रवशादेव अतो मेषादिराशिषट्कस्थेऽर्के दिव्यो दिवसः तुलादौ राशिषट्कस्थेऽर्केऽदिव्यो दिवसः तुलादौ राशिषकस्थेऽर्के रात्रिःअन्यथा दैत्यानां ये पुनर्मकरादिस्थो दिव्यदिनं कर्कादौ रात्रिमिच्छंति, तेषां प्रायेण मेरो देवानां स्थिता इति यदि मेरो स्थितास्त कथंमकरादिराशित्रयं पश्यंति, कथं च कर्कादिराशित्रयं न पश्यंति । अर्कस्य चापमंडलादन्यत्रावस्थितिभ्रमणं वा न शक्यते वक्तु’ भवभिरतिपंडितैरपि। अत्र वराहमिहिरः मेषवृषमिथुनसंस्थे दिवसोऽ कर्कटादिके रात्रिः यैरुक्ता विबु धानां मेरुस्थानां नमस्तेभ्यः येप्यवोचन्मेषाद्यादिस्थानेषु संनिवृत्तोऽपि एव कथं दृश्यःपुनर्न दृश्यश्च तत्रस्थः एतत्सर्वं गोले प्रदर्शयेत्, इदानीममुमेवार्थं स्पष्ट- यन्नाह पश्यन्ति देवदैत्या रविवर्मार्थमुदितं सकृत्सूर्यम् । वास०–रवेर्वर्ष रविमंडलभोग इत्यर्थःतदर्धदेवाः पश्यंति । दैत्याश्च सकृदुदितमेव सूर्यो मेषादिराशिषट्के चरंतो देवाः पश्यंति सौरेण मासान् षड् यावत् । तुलादिराशिषट्के चापरान् षण्मासान्दैत्याः पदयन्तीत्यर्थः । अत्रोपपत्तिः