पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६०° ब्राह्मस्फुटसिद्धान्ते ५३११ (२). ३७२६ ३७२६ १११८७ १८६४५ १६८०४७१६ (१३७५=कलिमुखाद् गताधिमासाः। ५४० १०८४ ७६७ ४७१४ १३१ (३) ४७१६ १४१५७ ४७१६ ६१८१८e(४२=क्षेपकः ४२१ १३३८&=शेषम् लब्धिः=१३७०१०। गुण:=५३११। अनयोर्धात- १३७०१० १३७०१ ४११०३ ६७५०५ ७२७६६०११०=कल्पारम्भे गता अधिमासाः। १३७५==कल्पारम्भाद् ग्रन्थारम्भशकाव धिगता अधिमासाः ७२७६६१४८५= कल्पादितो ग्रन्थारम्भशकाव धि गता अघिमासाः । ४ श्लोकक्षपसाधनम्-- पूवंसाधिताः कल्पगताब्दाः १६७२e४७७२६ मासीकृता: २३६७५३७२७४८ पूर्वेसाधितैः ७२७६६१४८५ अघिमासैर्युता जाताश्चान्द्रमासा:=२४४०३०३४२३३ । कल्पचान्द्रमासैः कल्पकुदिनानि लभ्यन्ते तदैभिः किमिति जातो वर्षारम्भसमीपस्थ-