पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ध्यानग्रहोपदेशाध्याये क्षोदसाधनम् । २ श्लोके पञ्चचत्वारिशत् षष्टिभक्ता फलम्= ¥४ =है इदं स्थूलत्वेन व्यर्थमेव मध्यराशावाचार्येण प्रक्षिप्तम् । ‘अथ सरसवेदयुक्त’ एतदर्थम् ‘गोझीन्द्वद्रिकृताङ्कदसूनगगोचन्द्राः–१८७२६४७१७€ शकाब्दान्विताः' इति भास्करोक्तया खपञ्चपञ्च ५५० मिते शके कल्पगताब्दाः=१९७२६४७७२६ । वर्षादावधिशेषज्ञानायाऽनुपातःकल्पसौरवर्षीः कल्पाधिमासा लभ्यन्ते तदेष्टसौर वरेभिः क इति । जाता इष्टाऽधिमासाः = १९७२९४७७२ex१५९३३००००० ४३२००००००० १६७२९४७७२ex५३११ । १४४०० (१) कल्पगताब्देषु हरतष्टेषु शेषम्=३६२e ** - (२) ३७२९_= _१६८०४७१=१३७५१७११ १४४०० १४४०० १४४०० (३) यचेतावति १४४०० हरे ४७१६ झपकोऽयं तद तावति १३१ क इति संचारितः क्षपकः = ४७१ex१३१ ६१८१८ = ४२१३३८& =४२३ स्व० । १४४०० १४४०० १४४०० अतोऽत्र ‘सगुणवेदः’ इति पाठः सम्यगिति सिध्यति । (१) १४४००) १६७२€४७७२७ (१३७०१०- लब्धिः ५३२ १००६ १४७

    • ००३७२e= कलिगताब्दाः ।