पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५७१ मन्दोच्च घटाने पर शेष मन्दकेन्द्र होता है । शीघ्रोश्च घटाने पर शीघ्र केन्द्र होता है शीघ्र केन्द्र से शीघ्रफलसाधन कर उसका आधा घन या ऋण जो हो उसको मन्दस्पष्ट ग्रह में देकर उसको मध्यमग्रह मानकर उस पर से फिर मन्दफल लाकर सम्पूर्ण फल मध्यमग्रह में घन था ऋण करदं । इस तरह गणक मन्दग्रह को मन्द स्पष्ट करें। पृथङ् स्थापित शुक्रादि शी प्रोच से वर्जित स्फुट केन्द्र दुसरा शीघ्रकेन्द्र होता है । उस पर से फिर शीव्रफल को साधन करें। उससे संस्कृत मन्दस्पग्रह स्पष्टग्रह होता है । लघुता से शीघ्रफल साधन के लिये आगे खण्डों को पठित किया गया है। उपपत्ति । उपलब्धि ही यहां उपपत्ति है । इदानीं लाघवेन शीघ्रफलानयनार्थं पिण्डमाह। भागीकृतचलकेन्द्र त्रिगुणे खाम्युद्भते फलं पिण्डः । षड्राश्यधिके चक्राद् विशोध्य शेषेण पिण्डः स्यात् ॥ ४२ ॥ सु. भा–चलकेन्द्रस्य भागाः कर्तव्याः । केन्द्र षड्राश्यधिके चक्रात् राशि द्वादशकात् केन्द्र विशोध्य शेषस्य भागाः कर्तव्याः । भागास्त्रिगुणाः खाब्ध्यु ४० द्धताः फलं फलसमो गतपिण्ड: स्यात् । अत्रोपपतिः । उच्चनीचयोः शीघ्रकर्णस्य वैलक्षण्यादाचार्येण केन्द्रषङ्गाशिमध्ये सत्र्यंशत्र योदशभागवृद्धञ्च भौमादीना चलकेन्द्राणि प्रकल्प्य तेभ्यः शी व्रफलान्यानीय तद्गा नवगुणाः पिण्डाङ्काः पठिताः। ते षट्साशिमध्ये सार्धत्रयोदश पिण्डाङ्का भवन्ति । श्रयोदश चतुर्दशपिण्डयोर्मध्ये च केन्द्रान्तर छं मस्य दल ४ मिदमस्तीति चिन्त्यम् । इष्टकेन्द्रभागेषु कियन्तः पिण्डाङ्का गता एतदर्थमनुपातः । यदि * केन्द्रभागैरेकः पिण्डस्तदेष्टकेन्द्रांशैः किम् । जातो गतपिण्डः। शेषफलानयनार्थमग्र वक्ष्यति ॥४२॥ अब लाघव से शीघ्रफल साधन के लिये पिण्ड को कहते हैं। हि- भा–शी त्रकेन्द्र का अंश करें, केन्द्र यदि ६ राशि से अधिक हो तो चक्र (१२) में घटाकर शेष को अंश करलें । अंश को त्रि (३) से गुणकर खारिन (३०) से भाग दें तो लब्धि के बराबर गतपिण्ड होगा । १. भागीकृत चलकेन्द्र त्रिगुणे खाब्ध्युद्धते फलं पिण्डः ।